A 59-13 Tvaritāvidhānasūtra
Manuscript culture infobox
Filmed in: A 59/13
Title: Tvaritāvidhānasūtra
Dimensions: 31 x 5.5 cm x 37 folios
Material: palm-leaf
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/304
Remarks: and Gurusantati)
Reel No. A 59/13
Inventory No. new
Title Tvaritāvidhānasūtra
Subject Śāktatantra
Language Sanskrit
Manuscript Details
Script Nagari
Material palm-leaf
State incomplete
Size 31 x 5.5 cm
Binding Hole one in the centre-left
Folios 23
Lines per Folio 4
Foliation figures in the left margin of the verso
Scribe Vaccharudra, son of Kāmadevarudra
Date of Copying NS 308 dvirāśāḍhakṛṣṇa 9 budhavāra
Place of Copying Śītāṭī, Bālambūkhaṇḍhakārṣṭāśvapoṃbrumā
Place of Deposit NAK
Accession No. 4-304
Manuscript Features:
Fols. 10 and 12 are missing, fol. 9 is damaged.
Excerpts
Beginning
❖ oṃ namo mahābhairavāya ||
anādighorasaṃhāravyādhidhvaṃsai〇kahetave |
namaḥ śrīnāthabhairavāya jñānauṣadhividhāyine |
prathamaṃ ye na jā(nanti)///4 yathākramaṃ |
te kathaṃ ca kulāmnāye gantum arhanti mānavāḥ〇 |
tasmān naraiḥ prayatnena jñātavyā gurusantatiḥ |
śrīmatānugatair vvākyair guroḥ śāstra///4 |
asti śūnyatākāramahākalpānte svargāmarttyapātālasthāvarajaṃgama|surāsurayakṣarākṣasabhūtapretanāgasāgaraparvvatādibhiḥ rahi(te)///4 patejavāyurākāśahīne prabhur eko vāṅmanaḥkāyātīto viśuddhaḥ satvarajastamovirato devas tūṣṇīmāno ’śarīraḥ | evaṃbhūte ya.i///7 śrīsamarthāt kākatāla iva padma utpadyate | tasyopari budbudākārā agnivarṇṇā āsīt | tata ūrddhvaṃ gatvā agnivarṇṇā ///10 tato dvābhyāṃ militvā śivaḥ śaktiḥsva(!) jātau |
yas tūṣṇīmātraḥ sa eva tūṣṇīnātho nāmaḥ | (fol. 1v1-2r1)
End
udayamātṛsaṃyuktaṃ yo〇ginīcakram aṣṭakaṃ |
pūjitā sādhakendreṇa krameṇa yogasaṃjñayā ||
ādṛṣṭā saha sidhyanti śrīśīghrā yāvatāritā |
pūjitā tuṣṭisadbhāvaṃ punaḥ saṃkramate mama || ○ ||
nirmālyaṃ śirasi kṛtvā śeṣānnaṃ pūrvadīkṣitān |
pūjanāṃ gurave kuryā trotulākramadarśake ||
grāmabhoktā dadet kṣetraṃ grāmaṃ ca viṣayādhipaḥ |
viṣayaṃ maṇḍalī[śa]s tu cakravarttī ca maṇḍalaṃ |
etat te kathitaṃ śaṃbho trotulāpūjanaṃ mahat〇 ||
rakṣitavyā prayatnena na deyaṃ yasya kasya cit || ❁ || (fol. 13r5-v2)
Colophon
iti śrīkādibhede śrīsvāminīmate caturviṃśatisahasrasaṃhi〇tāyāṃ ambākramabhāśite tvaritāvidhānasūtraṃ dvitīyakhaṇḍasya || ○ || saṃ 308 dvirāśāḍhakṛṣṇanavaṃmyāṃ budhavāre rohiṇī〇nakṣatre śrīśītāṭyāṃ śrībālambūśaṇḍhakārṣṭāśvapoṃbrumāyām adhivāśīpaṃṇḍitācāryaśrīkāmadevarudrātmajapaṃḍitācārya〇śrīśrīvaccharudreṇa svaparārthaheto kādibhedād udhṛtā śrītvaritāsūtraṃ likhitaṃ || ○ || maṅgalamahāśrī || ○ || udakānalacaurebhyo mūśikebhyaś ca duṣṭata[[ḥ]] |
rakṣitavyaṃ prayatne[na] kaṣṭeṇa likhitaṃ mayā || ○ || (fol. 13v2-6)
Microfilm Details
Reel No. A 59/13
Date of Filming 05-10-70
Used Copy Berlin
Type of Film negative
Remarks Fols. 1-14 are filmed in one block in the beginning and fols 15-23 in another in the end.
Catalogued by DA
Date 24-08-2004
Bibliography